पृष्ठम्:अग्निपुराणम्.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२०४ अध्यायः। मासोपवासव्रतकथनं । २४७ देवतायतने तिष्ठेद्यावत् गिहिनानि तु । द्वादश्यां पूजयित्वा तु भोजयित्वा हिजान्वती ॥८॥ समाप्य दक्षिणां दत्त्वा पारणन्तु समाचरेत् । भुक्तिमुक्ति मवाप्नोति कन्यां शैव त्रयोदश ॥ ८ ॥ कारयेद्वैषणवं यज्ञं यजेहि प्रास्त्रयोदश । नावन्ति वस्तयुग्मानि भाजनान्यासनानि च ॥१०॥ छत्राणि मपवित्रापि तथोपानदागानि च()। योगपट्टोपवीतानि दद्याहिप्राय तीतः(१) ॥ ११ ॥ अन्यविप्राय गय्यायां हैमं विष्णु प्रपूज्य च । आत्मनच तथा मूर्ति वस्त्राद्यैश्च प्रपूजयेत् ॥ १२ ॥ सर्वपापविनिर्मुक्तो विप्रो विष्णुप्रमादतः । विषालोकं गमिष्यामि विष्णुरेव भवाम्यहं ॥ १३ ॥ व्रज व्रज देवबड़े विष्णो: स्थानमनामयं । दिमानेनामलम्तव सिष्ठेद विष्णु स्वरूपधृक ।। १४ ॥ हिजानकाथ(') तो शय्यां गुरवेऽथ निवेदयेत् । कुलानां गतमुदत्य विष्णुलोकनयेद व्रती ॥१५॥ मासोपवासो यह स देशी निम्मेलो भवेत् । किं पुनम्तत्कुन्तं सर्च यत्र मासोपवासकृत् ॥ १६ ॥ व्रतस्थं मन्तितं दृष्ट्वा चोराज्यञ्चैव पायये त् । नैते व्रतं विनिम्नन्ति हविर्विानुमोदितं ॥ १७ ॥ १ ततः पानयनानि पनि । २ व मन इक्षित। ९ दिशाम मलानि ।