पृष्ठम्:अग्निपुराणम्.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुरधिकदिशततमोऽध्यायः । मासोपवासनतं। अग्निक वाच । व्रतं मासोपवास(२) सर्वोत्कृष्ट वदामि ते । स्कृत्वा तु वैषणवं यज्ञं गुरीराजामवाप्य च ॥१॥ कच्छाद्यैः स्वबल्ल बुड्डा कुयान् मासोपवासकं ॥ वानप्रस्थो यतिर्वाध नारी वा विधवा मुने ॥२॥ आखिनस्यामले पक्षे एकादश्यामुपोषितः । व्रतमेतत्त यहोयाद्यावचिंगद्दिनानि तु ॥ ३ ॥ अद्यप्रभृत्यहं विष्णो यावदुत्थानकन्तव । अर्चयेत्वामनग्मन् हि यावत् विंशद्दिनानि तु ॥ ४ ॥ कार्तिकाखिनयोविष्णोर्यावदुत्थानकन्तव। निये यद्यन्तरालेऽहं बतभङ्गो न मे भवेत् ॥ ५ ॥ त्रिकालं पूजयेहिषा विस्माती गन्धपुष्पकैः । विष्णोर्गीतादिकं जम्यख्यानं कुर्याद् व्रती नरः ॥ ६ ॥ अथावादम्परिहरेदाकाचां विवर्जयेत्() । नाव्रतस्थं स्पशेत् कञ्चिहिकर्मस्थान चालपेत् ॥ ७ ॥ १ तमासोपवासामिलि., २ सभाकाक्षां विजयदिति .,