पृष्ठम्:अग्निपुराणम्.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२०३ अध्याया। नरकखरूपकवन । २४५ भारदे(१) प्राणिहन्सा पुरधारे च भूमिहत् । अम्बरीषे गोस्वर्गवद द्रुमच्चिइजशस्त्रके ॥ १५॥ मधहर्ता परौतापे कालसूत्रे परार्थत् । कश्मलेऽत्यसमांसाशी उग्रगन्धे ह्यपिण्डदः १७।। दुईरे तु कारभक्षौ वन्दियाहरताच ये । भनुषे नरके लोहे ऽप्रतिष्ठे अतिनिन्दक : ।। १८ ।। पूनियत कूटसाक्षी परिलण्ठे धमापहा । बाल स्त्रोइडघातौ च कराले ब्राह्मणार्तिकत् ॥ १८ ॥ विलेपे मद्यपी पिप्रो महाताने तु मेदिनः(१) ।। २० ॥ तथाक्रम्य पारदारान् ज्वलन्तीमायसी शिला । शामलाख्ये समालिनेन् नारी बहुनरङ्गमा ॥२१॥ आस्फोटजिलोदरणं स्त्रोक्षणान् नेत्रभेदनं । अङ्गारराशी चिम्यन्ते मास्टपुत्रादिगामिनः ॥ २२ ॥ चौराः शुरैश्च भिद्यन्ते स्वमांसाशी च मांसभुक् । मासोपवासकर्ता थे न यति नरकवरः ॥ २३ ॥ एकादशीव्रतकरी भीमपञ्चकसद व्रती । इत्याग्नेये महापुराणे नरकम्ब रूपयर्शनं नाम ताधिक- द्विशततमोऽध्यायः॥ चारको इनि १०० २ महाते तुभदिन सनि .., मा०,००,०)