पृष्ठम्:अग्निपुराणम्.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४३ अग्निपुराले २०३ अध्यायः । स्वर्गे तु नीयते धर्माद वसिष्ठायुक्तिसंश्रयात् ॥ ५॥ गोधाती त महावीचा वर्षलचन्तु पौडाते । श्रामकुम्भ महारौप्ले ब्रह्माहा भूमिधारकः ।।६।। महाप्रलयकं यावद्रौरव पीडाते शनैः । स्त्रीबालबाहमा तु यावदिन्द्रायतुर्दश।। ७।। महारीरवके रौद्रे यह क्षेत्रादिदीपकः ।। दासे कल्पमेकं स चौरस्तामिस्रके पतेत् ॥६॥ नैककल्यन्तु मूलाधैर्भिद्यते यमकिङ्गरैः। . महातामिसके सर्यजलौकाद्यैश्च पोडाते ।।८।। यावमिर्मारहाद्या प्रसिपवनेऽसिभिः(१) । नैककल्प नरके करनवालकासु च ॥१०॥ येन दग्धो जनस्तत्र दह्यते वालकादिभिः । काकोले कमिविष्ठाशी एकाको मिष्टभोजनः ॥११॥ कुहले मूबरलाशो पञ्चय भक्रियोज्झितः । सुदुगन्धे रसभोजी भवेशाभस्यमशकः ॥ १२ ॥ सैलपाके तु तिलवत् पौडयते परपीड़कः । मेलपाके तु पश्येत शरणागतघातकः ॥ १३ ॥ निरुच्छासे दाननाशी रसविक्रयकोऽध्वरे। नाना वजुकवाटेन महापाते तदाऽनृतौ ॥१४॥ महाज्वाले यापबुद्धिः क्रकचे मम्यगामिनः । सबरी गुडपाके च(१) प्रसुदेत् परममनुत् ॥ १५॥ परिपत्रवमेऽग्निभिरिनि. गुरुपाय चेति क..