पृष्ठम्:अग्निपुराणम्.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२.१ अध्यायः । पुष्पाध्यायकथनं । २११

करवीरैर्विणुलोकी जवापुष्यैष पुण्यवान् ॥ ३॥
पावनीकुमकायै च तगरविष्णुलोकभाक् ।
कर्णिकारैर्षिया लोकः कुरुण्ठः पापनाशनं ४ ॥
परमेश्च केतकीभित्र कुन्दपुष्पैः परा गतिः ।
वाणपुष्य वर्वराभिः कृष्णाभिईरिलोकभाक् ॥ ५ ॥
अशोकैस्तित्व कैम्तहदटकधभवैस्तथा ।
मुक्तिभागी विलपत्रैः ममौषत्रैः परा गतिः ॥ ६ ॥
विष्णुलोको भूराजेस्तमालस्य दलैस्तथा ।
तुलसौ रुष्णगौराख्या करहारोत्पलकानि च ७ ॥
पद्मं कोकनदं पुण्य शताममालया हरिः ।
नोपार्जुनकदम्बैध(१) वकुलैथ सुगन्धिभिः ।। ८ ।।
किंशुकभिपुष्यस्त गोकर्णायकर्णकः ।
सध्यायुध्धैर्विलतकै रचनौकेतकीभव:(१) ॥
कुमाणहसिमिरोथैव कुशकाशशरोजवैः ।
द्यूतादिभिर्मयकैः परन्ट सुगन्धकैः ॥ १० ॥
भुमिमलिः पापहानिर्भया सर्वेस्तु तुष्यति ।
वर्णलक्षाधिक पुष्प माला कोटिगुणाधिका ।। ११ ।।
सवनेऽन्यवने पुष्यमिगुणं वमजैः फलं(२) ।
विशौर्णायेहिष्णुनाधिकाङ्गन मोटिनैः ॥ १५ ॥
काश्चमारैस्तथोमगिरिकर्णिकया तथा ।
१ मनिमानी करत..
२ रखमोकनकीभवैरिनि.

. . । पः पामिति ।