पृष्ठम्:अग्निपुराणम्.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४. अग्निपुराणे २०२ अध्यायः । यथात्मनि तथा देव शिष्यदेहे न्यसेत्तथा । अनिम्मास्या स्मृता पूजा यक्षरेः पूजनं हदि ॥ १३ ॥ सनिर्माल्या मण्डलादो बहनेत्राश्च शिथकाः । पुष्य क्षिपेयुर्यन्मत्तौ तस्य तन्द्राम कारयेत् ॥ १४ ॥ निवेश्य वामतः शिष्यांस्तिलबीहित हुनेत् । शतमष्टोत्तरं हुवा सहस्रं कायशुद्धये ॥ १५ ॥ नवव्यूहस्य मृतॊनामङ्गानां च शताधिकं । पूर्णान्दत्त्वा दौचयेत्तान् गुरुः पूज्यश्च तैर्धनैः ॥ १६ ॥ इत्याग्नेथे महापुराणे नवव्यूहाच नं नाम एकाधिक- विशततमोऽध्यायः॥ अथ हाधिकदिशततमोऽध्यायः । पुष्पाध्यायकथनं अनिरुवाच । पुष्पगन्धधूपदीपनैवेद्यम्तथते हरिः। पुष्पाणि देवयोग्यानि अयोग्यानि वदामि ते ॥१॥ पुष्पं येष्ठ मालती च तमालो भुक्तिमुक्तिमान् । भलिका सर्वपापघ्नी यधिका विष्णुलीकदा ॥२॥ प्रतिमुत्तमयं तहत् पाटला विष्णुलोकदा ।