पृष्ठम्:अग्निपुराणम्.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ अग्निपुराणे [२०२ अध्यायः । कुट: शाल्मलीयैश्च(१) शिरीषेत्ररकादिकं ॥ १३ ॥ सुगन्धैमाग्नेश्व(२) पुष्यैर्नीलोत्पलैह रि:(२) । अमिन्दारधस्तरकुसुमैरचाते हरः ॥ १४ ।। कुटजैः कर्क टोपुय्य : केतकीच शिवे ददेत् । कुष्माण्डनिम्बसम्भूतं पैशाचं गन्धवर्जितं ॥ १५ ॥ अहिंसा इन्ट्रियजयः(') क्षान्तिनि (') दया श्रुतं । भावाष्टपुष्प : सम्पूज्य देवाम् स्याट मुक्ति मुक्तिभाक् ॥१६॥ अहिंसा प्रथमं पुष्य पुष्यमिन्द्रियनिग्रहा। सर्वपुष्य दया भूते पुष्यं शान्सिविशिष्यते ॥१७॥ शमः पुष्य तप: पुष्प ध्यानं पुष्पं च सप्तमं । सन्यवाष्टम पुष्पमतैस्तुथति केशवः ॥ १८ ।। एतैरेवाष्टभिः पुष्यैस्तथत्येवार्चितो हरिः । पुव्यान्तराणि सन्त्यत्र वाद्यानि मनुजोत्तम ॥ १८ ॥ भक्त्या दयान्वितैर्विष्णुः पूजितः परितुष्यति(१) । वरुणं सलिलं पुष्य सौम्य इतपयोदधि ॥ २० ॥ प्राजापत्यं सथानादि आग्नेयं धूपदीपक । पालपुष्पादिकञ्चैव वानस्पत्यन्तु पञ्चमं ॥ २१ ॥ पार्थिवं कुशमूलाद्यं वायव्यं गन्ध चन्दनं । शास्मलिश्शेसि स०, ग०, १ हिंसा इन्द्रिययम रति म । ५ शामिदममिनि । २ मुगः परपुषच तिहिंसा प्रथम पुष्यमित्यादिः, पूजिमः २ पूथ्यो नीलोममलई रिरिति परिस्थति इत्यतः पाठः सा, ग, घ०, ..,40,00, ज ०, जल, अ०, २० पुस्तकेषु नाहि ।