पृष्ठम्:अग्निपुराणम्.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ अग्निपुराणे २०१ अध्यायः । भुज्यते च कृतं पूर्वमेतत् कि वो न चिन्तितं । परस्त्रोष कुचाभ्यङ्ग प्रीतये दुःखदं हि वः ॥ १५ ॥ मुहूर्त्तविषयाखादोऽनेककोटाददुःखदा । परस्त्रोहारियद्गीतं हा मातः किं विलप्यते ॥ १६ ॥ कोऽतिभारो हरेर्नाम्नि जिया परिकीर्तने । वर्तित लेऽम्पमूल्येऽपि यदग्निर्लभ्यते सदा ॥ १७ ॥ दानागत हरे हीपो हतस्तद्दोऽस्ति दुःखदं। इदानी किं विलापेन सहवं यदुपागतं ॥ १८ ॥ अग्निरुवाच । ललितोक्तञ्च ताः यत्वा दोपदानादिवं ययुः । तस्माद्दीपप्रदानेन व्रतानामधिक फलं ॥ १८ ॥ इत्याग्नेथे महापुराणे दीपदानवतं नाम द्विशतत मोऽध्यायः ॥ अथैकाधिकदिशततमोऽध्यायः । नवव्यहार्चनं । अग्निरुवाच । नवव्यूहाचनं वक्ष्ये नारदाय हरितं । माहलेऽऽयेन्मध्ये अयोजं वासुदेवकं ॥ १ ॥ प्रावोजच्च सङ्गपणम् प्रद्युम्नं च दक्षिणे।