पृष्ठम्:अग्निपुराणम्.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२०० अध्यायः। दीपदानव्रतकथन। २३० पारुधर्ममापपत्रौ शतभार्याधिकाऽभवत् ॥ १ ॥ ददो दौपसहस्रं सा विष्णोरायतने सतो। पृष्टा सा दीपमाहामा सपनोभ्य उवाच ॥ ॥ ५॥ ललितोवाच । सौवीरराजस्थ पुरा मैत्रेयोऽभत् पुरोहितः । तेम चायतनं विष्णोः कारितं देविकातटे । ६ ।। कार्तिके दौयकम्तेन दत्तः सम्प्रेरितो मया । वक्रान्तेन मश्य न्या मार्जारस्य तदा भयात् ॥ ७ ॥ निर्वाणवान् प्रदीप्तोऽभइा मूषिकया तदा। मृता राजात्मजा जाता राजपनो मताधिका ॥ ८॥ असङ्गल्पितमप्यस्य प्रेरणं यत् कृतं मया। विष्णायतनदीपस्य तस्येदं भुज्यते फलं ॥ ८. 11 जातिम्रा द्यतो दीयान् प्रयच्छामि त्वर्विशं । एकादश्यां दोपदो वै विमाने दिवि मोदते ॥ १० ॥ जायते दोपहर्ता तु मूको वा जष्ट्र एव च । अन्धे तमसि दुष्पारे नरके पतने किल ॥ ११ ।। विक्रोशमानांश्च नरान् यमकिकार पाहतान् । विलापरलमत्रापि कि वो विलपिते फलं ॥ १२ ॥ यदा प्रमादिभिः पूर्वमत्यन्तसमुपेक्षितः। जन्सर्जनसहनेभ्यो छकस्मिन् मानुषो यदि ॥ १३ ॥ सत्राम्यतिविमलामा किं भीगानभिधावति । सहित() विषयाखादैः क्रन्दनं तदिहागतं ॥ १४ ॥ सिमिनियमचा दुषितमिनिका