पृष्ठम्:अग्निपुराणम्.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ अग्निपुराणे २.. अध्यायः । हाविंशत्पलमानेन सर्वपापैः प्रमुच्यते । सौरादिना साप्य प्राप्नोति विषुवादिषु ॥ ८॥ स्त्रोणमुमावतं श्रौदं हतीयास्वष्टमीषु च । गौरौं महेश्वरं चापि यजेत् सौभाग्यमानयात् ॥५॥ उमामहेश्वरी प्राच्य अवियोगादि पान यात् । मलवतकरी स्त्री च उमेशवतकारिणी ॥ १० ॥ सूर्यभक्ता तु या नारी ध्रुवं सा पुरुषो भवेत् । इत्याग्नेये महापुराणे नानाव्रतानि नाम एकोनयता- धिकशततमोऽध्याय:॥ पथ द्विशततमोऽध्यायः । दीपदानवतं। अनिरुवाच । दीपदानवतं वक्ष्ये भुक्तिमुक्तिप्रदायकं । देवहिजातिकटहे दोपदोऽब्द स सर्वमाक् ॥ १ ॥ चतुर्मासं विष्णुलोको कार्तिके स्वर्गलोक्यपि । दीपदानात् परं नास्ति न भूतं न भविष्यति ॥ २ ॥ दीपेमायुष्यपक्षमान्दीपानमौसतादिकं । सौभाग्य' दीपदः प्राप्य स्वर्गलोके महीयते ॥ ३ ॥ विदर्भराजदुहिता ललिता दीपदामभाक।