पृष्ठम्:अग्निपुराणम्.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथैकोनशताधिकशततमोऽध्यायः ।


-- नानावतानि। अग्निरुवाच। ऋतुवतान्यहं वक्ष्ये भुक्तिमुक्तिप्रदानि ते। इन्धनानि तु यो दद्यादर्षादिचतुरो हातन् ॥ १॥ कृतधेनप्रद शान्त ब्राह्मणोऽग्निव्रती भवेत् । हाला मौनन्तु मध्यायां मासान्से घृतकुम्भदः ॥२॥ तिलघण्टावस्त्रदाता सखी मारबतव्रतो()। पञ्चामृतेन सपनं कत्वाब्दं धेनदो नमः ॥ ३॥ एकादश्यान्तु नताशो चेत्रे भक्त निवेदयेत् । हम विषणोः पदं याति मामान्त विषा सहासी ।। ४ ॥ पायसागौ गोयगदः श्रोभाग्देवोवती भवेत् । निवेद्य पितृदेवेभ्यो यो भुङ्क्त स भवेन्नृपः ॥ ५ ॥ वर्षव्रतानि चोक्तानि(२) सङ्क्रान्सिव्रतकं वदे । सङ क्रान्तौ स्वर्गलोको स्याद्राविजागरणानरः ॥६॥ अमावास्यां तु सङ्गान्तो शिवायजनात्तथा। उत्तरे त्वयने चाज्यप्रस्थमानेन केशवे ॥ ७ ॥ १ सुधीः मारखनननी रवि ०, ग०, २ सर्वत्रनानि चोला नीति ...,