पृष्ठम्:अग्निपुराणम्.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ अग्निपुराणे १८८ अध्यायः । निर्विघ्नां सिजिमायात प्रसन्न त्वयि केशव ॥ ८ ॥ ग्रहोतेऽस्मिन् व्रते देव यद्यपूर्ण निये ह्यहं । तन्मे भवतु सम्पूर्ण त्वत्प्रसादाज्जनार्दन ॥८॥ मांसादि त्यक्त्वा(१) विप्रः स्यात्तैल त्वामी हरि यजेत् । एकान्तरोपवासी च त्रिरात्र विष्णुलोकभाक्॥ १० ॥ चान्द्रायणी विष्णुलोको मौनी स्यान् मुक्तिभाजनं । प्राजापत्यव्रती स्वर्गी शक्नुयावकभक्षकः ॥ ११ ॥ दुग्धाद्याहारवान् स्वर्गी पञ्चगव्याम्बुभुक्तथा । शाकमलफलाहारी नरी विष्णु पुरौं व्रजेन(९) ॥ १२॥ मांसबर्जी यवाहारी रमवर्जी हरिं व्रजेत् ।। कौमुदवतमाख्यास्ये अाश्विने समुपोषितः ॥ १३ ॥ द्वादश्यां पूजयेद्दिष्णु प्रलियानोत्पलादिभिः । धृतेन तिलतलेन दोपनैवेद्यमर्पयेत् ॥ १४ ॥ औ नमो वासुदेवाय माल त्या मालया यजेत् । धर्माकामार्थमोक्षांश्च प्राप्नुयात् कोमुदवती ॥१५॥ सवं लभेवरि प्रार्थ मासोपवासकवतो। इत्याग्नेये महापुराणे मासवतानि नाम अष्टनवत्यधि- कशततमोऽध्यायः॥ ३ विपुरं वदिति स०, १ मत्स्यादि व्यक्त नि स०, प०. मयत्यानी तु रति ।