पृष्ठम्:अग्निपुराणम्.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पथाटनवत्यधिकशततमोऽध्यायः । भासवतानि। पग्निकवाच। मासव्रतकमाख्यास्ये भुक्तिमुक्तिप्रदायक। आषाढादिचतुर्मासमभ्यन्त वर्जयेत् सुधीः ॥ १ ॥ वंशाखे पुष्यलवणम्त्यमा गोदो मुपो भवेत् । मोदो मासोपवासी च(१) भौमवतकरी हरिः(१) ॥२॥ पाषाठादिचतुभासं प्रातःसायी च विष्णुगः । माधे मास्यध चैत्रे वा गुडधेनु प्रदो भवेत् ॥ ३ ॥ गुलव्रतस्ततीयायां गौरीशः स्यान्महायती। मार्गशीर्षादिमामेषु नत कहिष्णुलोकभाक ॥ ४ ॥ एकमलावतो तहद् हादशीव्रतकं पृथक (१)। फल व्रती सम्माम फसं त्यका प्रदापयेत् ॥ ५ ॥ श्रावणादिचतुर्मास व्रतः सब्द लभेइतो। पायाढस्य सिते पक्षे एकादश्यामुपोषितः ॥ ६ ॥ चातुर्मास्यव्रतानान्तु कुर्वीत परिकल्पनं । पाषाण्याचाथ सङक्रान्तो ककटस्य(*) हरिं यजेत् ॥ ७ ॥ इदं व्रतं मया देव महोतं पुरतम्तव । १ भासे यमाही चतिक। द्वादशीजनक परमिति । र भोमनपरो परिरिति । ४ शशांसाया कारनिया।