पृष्ठम्:अग्निपुराणम्.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१८७ अध्यायः । औ नमो वामदेवाय महसं वा शतं जपेत् । अष्टम्यामे कभक्ताशी दिनत्रयमुपावसेत् ॥ ८॥ द्वादश्यां पूजये, विष्णु कार्ति के कारयेद् व्रतं । विप्रान् सम्भोज्य वम्बागि शायनान्यासनानि च ॥ ८ ॥ छनोपयोतपात्राणि ददेत मम्प्रार्थयेहि जान् । व्रतेऽस्मिन् दुष्करे चापि विकलं यदभूमम ॥ १० ॥ भवद्भिस्तदनुज्ञातं परिपूर्ण भवविति । भुक्तभोगी व्रजेद् विष्णु विरानबतकनती() ॥११॥ कार्शिकयतकं वक्ष्ये भक्ति मुक्ति प्रदायक । दगम्यो पञ्चगव्यागो एकादश्यामुपोषितः ॥ १२ ॥ कार्तिकस्य सितेऽभ्य २) विष्णु देवविमानगः । चैव त्रिरात्र' नताशी अजापञ्चपदः सुखी ॥ १३ ॥ विरात्र पयमा पानमपवासपरस्त्यह। षष्ठरादि कार्तिके श के कच्छो माहेन्द्र उच्यते ।। १४ ॥ पञ्चरात्र पयः पौत्वा दध्याहारो युपोषितः । एकादश्यां कात्तिके तु कच्छोऽयं भास्करोर्थदः(२) ॥ १५॥ यवागू यावकं पाकं दधि क्षीरं धृतं जलं । पञ्चम्यादि सिते पने कच्छ्र भान्तपनः स्मृतः ॥ १६ ॥ इत्याग्ने ये महापुराणे दिवसम्रतानि नाम सप्तनवत्यधि- कशततमोऽध्यायः ॥ १चिरानशतकवती इति शुरु, घ, ज. च। 3.0,0, ज० च । पिराबतक व्रती इति | ३ भास्करोऽवद इस य., ०, २ कास्य सिते पाचरति १०म०, ५०, घ., जा, अ.चा