पृष्ठम्:अग्निपुराणम्.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथैकनवत्यधिकशततमोऽध्यायः। योदशीवृतानि । अग्निरुवाच । त्रयोदशीव्रतानौह सर्वदानि बदामि ते । अनङ्गेन कृतामादौ वक्ष्येऽनङ्गत्रयोदशौं ॥ १ ॥ त्रयोदश्यां मागशीर्ष शक्तोऽनङ्ग हरं यजेत्()। मध सम्प्राणयेद्रात्रो तहोमस्तिलाक्षतः ॥ २ ॥ पोषे योगेश्वर प्रार्थ चन्दनाशो कृताहुतिः । महेश्वर मौक्तिकाशी माघेऽभ्यच दिवं व्रजेत् ॥ ३ ॥ काकोलं प्राश्य नोरं सु(२) फाल्गुने पूजयेद्दती । कर्पराशी म्वरूपं च चैत्रे सौभाग्यवान् भवेत् ॥ ४ ॥ महारूपन्न वैशाखे यजेज्जातीफलाम्यपि । नवनाशी ज्येष्ठदिने २) प्रद्यन पूजयेद् व्रती ॥ ५ ॥ तिलोदाशी तथाषाढे उमाभर्तारमञ्च येत् । श्रावणे गन्धतोयाशी पूजयेथूलपाणिनम् ॥ ६ ॥ सद्योजातं भाद्रपदे प्राशिता गुरुमने येत् । सुवर्णवारि संप्राश्य प्राखिने विदशाधिपम् ॥ ७ ॥ १सरि यदिनि छ, न . ३ चैत्रमा रनि ग०, ३०,, ज., २ काकोल प्राइम चीमति छ, ज, झा, भ.प।