पृष्ठम्:अग्निपुराणम्.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२३ [१८२ अध्यायः । चतुर्दशीव्रतकथनं । विश्वेश्वर कार्तिके सु मदनाशौ यजेइती । शिव हैमन्तु वर्षान्ते सन्छाद्यानदलेन तु ॥ ८ । वस्त्रेण पूजयित्वा तु दयाविप्राय गाम्तथा । शयनञ्छन कलशान् पादुकारसभाजमम् ॥ ८ ॥ त्रयोदश्यां सिते चले रतिप्रीतियुतं भरन् । अशोकाख्य नगं लिख्य मिन्टूररजनोमुखः ॥ १० ॥ प्रदं यजेत कामार्थी कामत्रयोदशीव्रतम् । इत्याम्नेये महापुराणे त्रयोदशी व्रतानि नामकनवत्य- धिकशततमोऽध्यायः॥ अथ दिनवत्यधिकशततमोऽध्यायः। ~- चतर्दशीव्रतानि । अग्निरुवाच । व्रतं वक्ष्ये चतुर्दश्यां भुक्तिमुक्ति प्रदायकम्() । कार्नि के तु चतुर्दश्यां निराहारो यजेच्छिवम् ॥ १ ॥ वर्षम्भोगधनायुष्मान(२) कुर्वन् गिव चतुई शौम् । . मार्गशीर्ष मितेऽष्टम्यां कृतं याया मुनिव्रतः ॥२। १ भुक्तिमुभिप्रद प्रण रति मा पा सक्रिमजिसमप्रदमिनि । २ भोगवशायमानिवि क.