पृष्ठम्:अग्निपुराणम्.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ नवत्यधिकशततमोऽध्यायः। अखण्ड हादशौषतं । अग्निरुवाच । प्रखबहादशौं वस्ये व्रतसम्पूर्णतावतं । मार्गशीर्ष सित विष्णु द्वादश्यां समुपोषितः ॥१॥ पञ्चगव्यनले मातो यजेसत्प्राशनो व्रतो। यवद्रोहियुतम्मानन्दादश्यां हि हिजेऽर्पयेत् ॥ २ ।। समाजपनि यत् किञ्चिन्भया स्वराई व्रतकतं । भगवंस्वत्प्रसादेन सदसण्डमिहास्त में ॥ ३ ॥ यथाऽखण्डं जगत् सर्व त्वमेव पुरुषोत्तम । सथाखिलान्यखण्डानि तानि मम सन्तु वै ।। ४ ॥ एवमेवानुमासच्च चातुर्मास्यो विधिः समतः । अन्य बादिमासेषु शनुपात्राणि(५) चाप येत् ॥ ५॥ श्रावणादिषु चारभ्य कालिकासेषु पारणं । सप्तजन्मसु बैकल्यं व्रताना सफलं कते ।। ७ ।। पाखुरारोग्यसोभाग्यराज्यभोगादिमान यात्()। इत्याम्नेये महापुराणे अखबहादशीवसं नाम गवत्य- विकाससमोऽध्यायः ।। सर्वपावारिलि.,.,म.रा दि, रामभोगादिमानवादित्यतः पिसाबाद व त्या- पाम. पुरुषमाधि।