पृष्ठम्:अग्निपुराणम्.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१७८ अध्यायः । हतीयाव्रतकवनं। २०५ शुक्लपक्षे हतीयायां ललितायै नमो यजेत् ॥ २२ ॥ प्रनिपच ततः प्रार्थ बतान्त(१) मिथुनानि च । चतुर्विमसिमभ्यर्थ वस्त्राद्यै लिमुक्तिभाक् ॥ २३ ।। उक्तो मार्गो हितीयोऽयं सौभाग्यवतमायदे। फाल्गुनादिवतीयायां लवणं यस्त वजयेत् ॥ २४ ॥ समाप्ते शयनन्दधार हचोपस्करान्वितं । सम्पूज्य विममिथुनं भवानी प्रीयतामिति(२) ॥ २५ ॥ सौभाग्याथै सृतीयोक्ता गौरीलोकादिदायिनी। माघे भाद्रे च वैशाखे तृतीयाजतत्तथा ॥ २६ ॥ दमनकटतीयावत् । दमनकैयजेत् । अात्महतोया मार्गस्य प्रार्थछाभोजनादिना ॥ २७ ॥ गौरी काम्नी उमा भद्रा दर्गा कान्तिः सरस्वती। वैष्णवी लक्ष्मीः प्रततिः शिवा नारायणी कमात्(१)।.२८॥ मार्गस्तीयामारभ्य सौभाग्य स्वर्गमान यात् । इत्याग्नेये महापुराणे तृतीयावसानि नाम अष्टसप्तत्य धिकशततमोऽध्यायः॥ मोरनि .., ३० । २ दमनकतृतीयाचदित्यादिः मारा- चाराधि सवाचि भवामो प्रीपता यमीमारित्याः पाठः. पुलके मिनि रक्षि. मासि।