पृष्ठम्:अग्निपुराणम्.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पथैकोनाशोत्यधिकशततमोऽध्यायः । । चतुर्थीव्रतानि । अग्निरवात । चतुर्थी व्रतान्याख्यास्य भुक्तिमतिप्रदानि से)। माधे शलाचतान्तु उपवासौ यजेद् गणं ॥ १ ॥ पञ्चम्याच तिलानादो वर्षानिर्विघ्नत:(२) मुखौ। गं स्वाहा(२) मूलमन्त्रोऽयं गामा दयादिकं ॥ २ पागच्छोल्काय चावाय मच्छोल्काय विसर्जनं । उल्कान्सर्गादिगन्धाद्यैः पूजये मोदकादिभिः ॥ ३ ॥ प्रो महोएकाय विद्महे वक्रतुण्डाय(५) धीमहि तबो दन्ती प्रचोदयात्। मासि भाद्रपदे चापि चतुर्थी शच्छिवं ब्रजेत् । चतुर्थ्यङ्गारकेऽभ्यर्थ गणं सर्वमवाप्नुयात् ॥ ४॥ चतुर्थयां फाल्गुने नतमविघ्नाख्या चतुर्थापि । चतां दमनैः पूज्य चत्रे प्रार्च गणं मुखौ ॥ ५ ॥ इत्याम्नेये महापुराणे चतुर्थीप्रतानि नाम एकोमाशोत्य- . धिकशततमोऽध्यायः॥ १ चतुर्थी व्रतकं वय मुनिमुक्ति- खालि . प्रापयमिति.. .मुसायनिक..जसा- पशिपिन रशि.म.। चेति । सतुवानि... पजिरिवान् इति । ।