पृष्ठम्:अग्निपुराणम्.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१७८ अध्यायः । स्थापये(१) वृतनिष्पावकुसुम्भौरजीवकं ॥ १४ ॥ तरराजेशुलवणं(२) कुस्तम्बरमथाष्टमं । चैत्रे शृङ्गोदकं प्राश्य देवदेव्यग्रतः स्वपेत् ॥ १५ ॥ प्रातः सात्वा समभ्यर्थ विप्रदाम्पत्यमर्च येत(२) । सदष्टक हिजे दद्याललिता प्रीयतां मम(१) ॥ १६ ॥ शृङ्गोदक(') गोमयं च मन्दार विरुषपत्रक । कुचोदकं दधि क्षीर कार्तिके पृषदाज्यकम् ॥१७॥ गोमत्राज्य कृष्णतिसं पञ्चगव्य क्रमाशनं । ललिता विजया भद्रा भवानी कुमुदा शिवा ।। १८ ॥ वासुदेवौ तथा गौरी मङ्गला कमला सती। चादी दामकाले च प्रीयतामिति वाचयेत् ॥ १८ ॥ फलमे के पवित्राज्य(१) बतान्ते शयनं ददेत् । उमामहेखर हेमं वृषभन्न गवा मह ॥ २० ॥ गुरुञ्च मिथुनान्यच्च (१) वस्ता द्यक्तिमुक्तिभाक्()। सौभाग्यारोग्यरूपायुः सौभाग्यशयनवतात् ॥ २१ ॥ भभस्ये वाथ वैशाख कुर्यामार्गशिरस्य थ() । अपयेदिनि प. ० ६ परित्यायमिमि क... । २ मणराजेसवममिति स, ... परित्यज्येति स०, २० । परिपाच मिति..1 जिदाम्पत्यमापरिनि .मुरु मिथुनमभ्यनि । ८ साचैः सर्वभापमयादिमि .., ४ सिमा प्रीयमामिति । घ.०, .. .म., ३० च। पोषकमिनि म०। पोषाहा मान शेर्षक नि... रमिनि मा.