पृष्ठम्:अग्निपुराणम्.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१७५ प्रचाया। व्रतपरिभाषाकवनं। १८. प्रष्टो तान्यग्रतधानि पापी मूलं फलं पयः। इविह्याणकाम्या घ गुरीवचनमौषधं ॥ ४३ ॥ कीर्तिसन्ततिविद्यादिसौभाग्यारोग्यवृहये । नैर्मत्यभुक्तिमुक्त्यर्थ कुर्व व्रतपते व्रतं ।। ४४ ॥ इदं व्रतं मया श्रेष्ठ गृहीतं पुरतस्तव । निर्विघ्नां सिदिमायात त्वत्प्रसादात् जगत्पते ॥ ४५ ॥ ग्रहीतेऽस्मिन् व्रतधरे(३) यद्यपूणे म्रिये यह । तसर्व पूर्णमेपास्त प्रमन्ने त्वयि सत्यतौ । ४६ ॥ व्रतमूर्ति जगभूति मण्डले सर्वसिदये। अावाहये नमस्तुभ्यं सविधौभव केशव ।। ४७ ॥ मनसा कल्पिते त्या पश्चगञ्जलैः शुभैः । पञ्चामतः मापयामि त्वं में च भव पापहा ॥ ४८ ॥ गन्धपुष्पोदकामय॑मग्रंपते शुभं । रहाण पाद्यमाचाममा गुरु मां सदा ।। ४ ।। वस्त्र वस्त्रपते पुण्य रहाण कुम मां सदा। भूषणादा सुवस्त्राद्यैश्छादितं व्रतसत्पते ।। ५ ।। सुगन्धिगन्ध विमलं गन्धमूर्त यहाण थे । पापगन्धविहीनं मां कुरु त्वं हि सुगन्धिकं ॥ ५१ ॥ पुष्य गृहाण पुष्पादिपूर्ण मां कुरु सर्वदा। पुष्यगन्ध सविमलं प्रायुरारोग्य कृपये ॥ ५२ ॥ . दशान गुग्गुलुटतयुक्तं धूपं यहाण थे। सधप धुपितं मां वं कुरु धपितसत्पते ॥ ५३ ॥ १ देवरतिमा,न.मामा..।