पृष्ठम्:अग्निपुराणम्.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ अमिपुराणे [१७५ अध्यायः । प्राब्दि पिटकायें च धान्द्रो मासः प्रशस्वसे ॥ ३२ ॥ आषाढीमवधिं कृत्वा यः स्यात्यक्षस्त पञ्चमः । कुर्याच्छाबन्सन रविः कन्यां गच्छतु वान वा ॥ ३३ . मासि संवत्सरे चैव तिथिईधं यदा भवेत् । तत्रीत्तरोत्तमा सेया पूर्वा तु स्यान् मलिम्बुचा ॥ ३४ ॥ उपोषितव्य नक्षत्र वेनास्त याति भास्करः । दिवा पुण्यास्त तिथयो रात्रौ नक्तवते शभाः ॥ ३५ ॥ युग्मानितभूतानि() षणमुन्योवसरन्धयोः । रुद्रेण हादशो युक्ता चतुर्द वाथ(१) पूर्णिमा ।। ३६ ॥ प्रतिपदा त्वमावास्या तिथ्योधुग्मं महाफन्तं । एतद्दास्त महाघोरं हन्ति पुण्य पुराकृतं ।। ३७॥ नरेन्ट्रमम्विवतिनां(३) विवाहोपवादिषु । सद्यः शौचं समाख्यातं कान्तारापदि संघदि ॥ ३८॥ प्रारब्धदीर्घतपसां न राजा व्रतहा स्त्रियाः । गर्भिणी सूतिका नक्तं कुमारी च रजस्वला ।। ३८ ॥ यदाऽशहा तदान्येन कारयेत क्रियाः सदा। क्रोधात् प्रमादालोभाहा प्रतभङ्गी भवेद्यदि ॥४०॥ दिनत्रयं न भुलौत मुण्डनं शिरसोऽथ वा। असामर्थं व्रतक्कतो पत्नौं वा कारयेत् सुतं ॥४१॥ सूतके मृतके कार्य प्रारब्ध पूजनोझितं । प्रसस्य मूर्छितं दुग्धपानाद्यैरुहरेष्ठ गुरुः ॥ ४२ ॥ १ घामानियमभूमानोति म.०५। ३ मरेन्दसवित्तिमामिति .,., १ चतुर्दश्या नि मा म. म.