पृष्ठम्:अग्निपुराणम्.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१७५ अध्यायः । प्रसपरिभाषाकथनं १८५ महापराकस्विगुणस्वयमेव प्रकीर्तितः ॥१२॥ पोर्णमास्यां पञ्चदशनास्य मावास्यभोजनः । एकापाये ततो वो चान्द्रायणमतोऽन्यथा ॥ २३ ॥ कपिलागो: पलं मत्र अदाङ्गष्ठञ्च गोमयं । सोरं सप्तपनन्दद्याद दनचैव पलक्ष्य () ।। २४ ॥ वृतमे कपलन्दद्यात् पलमेकं कुशोदकं । गायत्रया ग्रह्य गोमूवं गन्धद्वारेति गोमयं ॥ २५ ॥ पाप्यायस्वेति च चौरं दधिक्रावणेति वै दधि । लेजोऽसीति तथा धाग्य देवस्थेति कुमोदक(५) ॥ २६. बाकूर्ची भवत्येवं पापो हिष्ठेत्यच अपेत् । अघमर्षण सूतोन संयोज्य प्रणवेन वा ॥ २७॥ पौत्वा सर्वानिमको विष्णुलोको ज्ञापोषितः । उपवासो सायम्भोजी तिः षष्ठासकालवान् ॥ २८॥ मांसवर्जी चाश्वमेधो सत्यवादी दिवं व्रजेत् । अग्न्याधेयं प्रतिष्ठाञ्च यज्ञदानवतानि च ॥ २८ ॥ देवप्रतवृषोत्मर्गचूडाकरणमेनलाः । माङ्गल्पमभिषेकञ्च मलमासे विवर्जयेत् ॥ ३०॥ दास्त नान्द्रः स्यात् विगाह व मावनः । मासः मौरम्त महासाची भविवर्तनाम् ।। २१ ॥ सौरी मामी विवाहादी यहादी सावनः म्मत (३)। १ रक्षयेव पत्ननयमिमि., म., . पाह...मक मास्ति । साथमो मत रनिहा मायग्रा इत्यारि, मोरकमिसन