पृष्ठम्:अग्निपुराणम्.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ अग्निपुराणे [१७५ अध्यायः । नित्यनायौ मिताहारो(१) गुरुदेवहिलाकः । चार चौद्रश्च सवर्ण मध मांसानि वर्जयेत् ॥ ११ ॥ तिलमडाहते शस्य शस्ये गोधूमकोट्यो । चौनक देवधान्यञ्च समीधान्यं तथैक्षव(२) ।। १३ ॥ शितधान्य तथा यण्व मूलं धारगणः स्मृतः । बीहिषष्टिकमुहान कलायाः सतिला यथाः ।। १४॥ श्यामाकायैव नोवारा गोधमाद्या व्रते हिताः । कुष्माण्डालावुवा कून् पालङ्गोम्मतिकान्यजेत् ॥ १५ ॥ घरभैरव शचुकगा: शाकन्दधि वृतं पयः । श्यामाकशालिनीवारा यवक मूलतगहलं ॥ १६ ॥ विष्यं व्रतनलादावग्निकार्यादिके हितं। मध मांस विहायान्यद व्रते वा हितमोरितं ॥१७॥ नाहं प्रातस्त्यहं सायं वाहमद्यादयाचितं । बाहम्परच नानीयात् प्राजापत्यश्वरन् द्विजः ॥१८॥ एकैकं ग्रासमनीयात् अहाणि बौणि पूर्ववत् । नाहचोपवमेदन्त्यमलिकच्छचरन् हिजः ॥ १८ ॥ गोमूत्रं गोमयं क्षौरं दधि सपिः कुशोदकं । एकरात्रीपवास छच्छ मान्तपनं स्मृतं ॥२.. पृथक शान्सपमद्रव्यः षडहः सोपवासकः । सप्ताहेन तु कच्छोऽयं महाशान्तपमोऽघहा ।। २१ ॥ हादशाहोपयामेन पराकः सर्वपापहा । १ पताकार रनि ममौधाम मनि काम..।