पृष्ठम्:अग्निपुराणम्.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१०५ अध्यायः व्रतपरिभाषाकथनं। शास्त्रोदिती हि नियमी बलं तश्च तपो मते । नियमास्तु विशेषास्स व्रतस्यैव दमादयः ॥ २ ॥ वतं हि कमन्सापात्तप इत्यभिधीयते। इन्ट्रियग्रामनियमावियम याभिधीयते ॥ ३ ॥ प्रनग्नयस्त थे विप्रास्तेषां श्रेयोऽभिधीयते । व्रतोपवासनियमे नादामैस्तथा विजः ॥ ४ ॥ ते स्यटेंवादयः(१) प्रोता भुक्तिमुक्तिप्रदायकाः । उपात्तस्य पापेभ्यो यस् वासो गुणैः सह ।। ५ ॥ उपवासः स विनेयः सर्वभोगविवर्जितः(१)। कांस्यं मांसं मसूरच चणक कोरदूषकं ॥६॥ शाक मधु परामञ्च(२) त्यजेदुपवसन् स्त्रियं । पुष्पालजारवस्ताणि धूपगन्धानुलेपनं ॥ ७ ॥ उपवासे न शस्यन्ति दम्तधावनमननं । दन्तकाष्ठ पञ्चगव्यं कृत्वा प्रात तश्चरेत् ॥ ८॥ असतज्जलपानाच्च ताम्बलस्य च भक्षणात् । उपवास: प्रदुष्येत दिवास्वप्नाच मैथुनात् ॥ ८ ॥ क्षमा सत्यम्दया दानं शौचमिन्द्रियनिग्रहः। देवपूजाम्नि हरणं') सन्तोषोऽस्तेयमेव च ॥ १० ॥ सर्ववतेष्वयं धर्मः सामान्यो दशधा स्मृतः । पवित्राणि अपञ्चेव जहुयाच्चैव शशितः ॥ ११ ॥ १से स्वादर रनि म... साकं दधि परावति प... । सर्वपापविजित रनि. ० । देवपूजाग्निरूपमिति प० सर्वमा परिचित इति । ।