पृष्ठम्:अग्निपुराणम्.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ अग्निपुराणे [१७५ अध्यायः । कुरुक्षेत्र पुष्करच मैमिषं पुरुषोत्तमः ॥ १८ ॥ शाल ग्रामप्रभासाद्य तीर्थवाघोषधासक। अहं ब्रह्म परं ज्योसिरितिध्यानमधीधनुत् ॥ २० ॥ पुराण ब्रह्म चाग्ने यं ब्रह्मा विष्णुमहेश्वरः । अवताराः सर्व पूजाः प्रतिष्ठापतिमादिक ।। २१ ॥ ज्योतिशास्त्रपुराणानि म तयस्त तपोव्रत() । अर्थशास्त्रञ्च सर्गाद्या आयुर्वेदो धनुर्मतिः ।। २२ ॥ शिक्षा छन्दी व्याकरणं निरुतश्चाभिधानकं । कल्पो न्यायश्च मीमांसा अन्यत् सर्व हरिः प्रभुः ॥ २३ ॥ एके हयोर्य तो यम्मिन् यः सर्वमिति वेद यः । तं दृष्ट्वान्यस्य पापानि विनश्यन्ति हरिव सः ॥ २४॥ विद्याष्टादशरूपय सूक्ष्मः स्थलोऽपरी हरिर। ज्योतिः सदक्षरं ब्रह्म परं विषणुश्च निर्मनः ॥ २५ ॥ इत्याग्नये महापुराणे प्राययित्सानि नाम चतु:मप्तत्य- धिकशततमोऽध्यायः॥ अथ पच्चसप्तत्यधिकशततमोऽध्यायः । व्रतपरिभाषा। अनिरुवाच । तिथिवारक्षदिवसमासर्वब्दार्कसमे । नुस्खीव्रतादि(१) वक्ष्यामि वसिष्ठ शृग तत क्रमात् ॥ १ ॥ १ अक्षय कुतणे प्रसिमि क०, घe,०, यिन: ना . पुस भाठि। भ..1 प यत्यादिः, नभोवस- २ को व्रतारीलि., म.।