पृष्ठम्:अग्निपुराणम्.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१७४ अध्यायः। प्रायश्चित्तकथनं। ११ कृते पापेऽनुतापो थै यस्य सः प्रजायते । प्रायवित्तन्तु तस्यक हरिसंस्मरणं परं ॥ ८ ॥ चान्द्राययां पराको वा प्राजापत्यमघौचनुत । सूर्यशक्तिीशादिमन्त्रजप्यमघौघनुत् ॥६॥ गायत्रीप्रणवस्तोत्रमन्त्रजप्यमघातक । कायरायोजसंयुक्त राद्यैराद्यैस्तदन्सकैः ॥ १० ॥ माशशक्तिश्रीशादिमन्त्राः कोटाधिकाः पृथक् । हीमाद्यायसुर्यन्ता नमोन्ताः सर्वकामदाः॥११॥ नृसिंहद्वादशाष्टार्णमालामम्बाद्यवोधनुत् । भाग्नयस्य पुराणस्य पठनं वाटिका १२|| दिविद्यारूपको विष्णुरग्निरूपस्त गोयते । परमात्मा देवमुखं मवंवटेषु गीयते ॥ १३ ॥ प्रवतो त निवृत्ती त इज्यते भुक्तिमुक्तिदः (१) । अग्निरूपस्य विष्णोहिं हवनं ध्यानमर्जनं ॥१४॥ जप्य स्तुतिय प्रगतिः शारीराशेषाघोघनुत् । दशवर्णानि दानानि धान्यहादशमेव च ॥१५॥ तुलापुरुषमुख्यानि महादानानि घोड़ा। अन्नदानानि मुख्यानि सर्वाण्य वारागिण हि ॥ १६॥ तिथिवारसङक्रान्तियोगमन्वादिकाल के । ब्रतादि सूर्येशशक्तियोशादेरघघातनं(२) ॥ १८ ॥ गङ्गा गया प्रयागच काश्थयोध्या घवन्तिका । । महनेत मिस्तक्ष रव्यने भुक्तिमुपद मामममिनि ग० । रनि..., म., म.चा