पृष्ठम्:अग्निपुराणम्.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुःसप्तत्यधिकशततमोऽध्यायः । -:- प्रायशितानि। अग्निरुवाच । देवाश्रमानादीनां प्रायश्चित्तम्त लोपतः । पूजालोपे चाष्टशतं जहि गुणपूजनं ॥ १ ॥ पञ्चोपनिषदम न्हु त्वा ब्राह्मणभोजनं । सूतिकात्यजकीदक्यास्पष्टे देवे गतं जपे (१) ॥ २॥ पशोपनिषदैः पूजां द्विगुणं नानमेव च । विप्रभोज्य होमलोये होमसानं तथार्चनं ॥ ३ ।। होमद्रव्ये मषिकाद्यैक्षित कोटसंयुते । तावमात्र परित्यज्य प्रोच्य देवादि पूजयेत् ।। ४ ।। अतरार्पणमात्रन्तु छिन्न भिन्नं परित्यजेत् । अस्पश्यैथैव संस्पृष्टे अन्यपात्रे तदर्पणं ॥ ५ ॥ देवमानुषविघ्नघ्नं पूजाकाले तथैव च । मनट्रव्यादिव्यत्याने मलं जमा पुनम पेत् ॥६॥ कुम्भेनाष्टशतजपो देवे तु पतिते करात् । भि नष्टे चोपवासः शसहोमाच्छु भं भवेत्() ॥ ७ ॥ १मतं मजदिमि...। मतोमा चिर्मवेदिनि बाबा, म.प।