पृष्ठम्:अग्निपुराणम्.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१७३ अध्यायः। प्रायश्चित्तकथनं। १८८ एवमेव विधिं कुाद योषित्सुपतितास्वपि ॥ ५० ॥ यत् पुसा परदारेषु तनां कारयेहतं । रेतः सिक्का कुमारीषु चाण्डालोषु सुतासु च ॥ ५१ ॥ मपिगडापत्यदारेषु प्राणत्यागी विधीयते । यत् करीत्ये करावेगा वृषलीमेवनं हिजः ॥ ५२ ॥ तद्भेक्ष्यभुग(१) जपन्नित्य विभिवर्षे व्य पोहति । पिट व्य दारगमने भ्राटभा-गमे(') तथा ॥ ५३ ॥ चा राष्ट्राली पुक्कसौं वायि सपाञ्च भगिनी मनी । मातुः पितुः खसारच निक्षिप्तां शरणागतां ॥ ५४ । मातुलानी स्वसारञ्च सगोत्रामन्यमिच्छतो । शिष्यभायां गुरोर्भाय्यां गत्वा चान्द्रायणञ्चरेत् ॥ ५५ ।। इत्याग्नेये महापुराणे प्रायश्चित्तानि नाम त्रिसप्तत्य- धिकशततमोऽध्यायः ॥ विद्यमगिति स०, ८० १ मामकाथागभे रमि .,.,..