पृष्ठम्:अग्निपुराणम्.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० अग्निपुराण १७३ अध्यायः। अभोज्यानान्तु भुक्त्वानं स्त्रीशूद्रोच्छिष्टमेव च । जग्धा मांसमभक्ष्यञ्च सप्तरात्रं पयः पिवेत् ॥ ३८ ॥ मधु मांसञ्च योऽनीयाच्छाब ससकमेव वा । प्राजापत्यं चरेत् क्वच्छ ब्रह्मचारी यतिव्रती ॥ ३८॥ अन्यायेन परतापहरणं स्ते यमुच्यते। मुसलेन हतो रामा स्वर्ण स्तेयौ विशुयति ॥ ४ ॥ अधाशायी जटाधारी पण मलफलाशनः । एककाल समश्रानो हादशाब्दे विशुद्धयति ॥ ४१ ॥ रुक्मम्तयो सुरापश्च ब्रह्महा गुरुतल्पगः । स्तयं कृत्वा सुरां पोवा कृच्छश्चाब्दचरेबरः॥४२॥ मणिमुक्तापवालानां ताम्रस्य रजतस्य च । अयस्कांस्योपलानाच हादशाहं कृणायभक ॥ ४३ ॥ मनुष्याणान्तु हरगण स्त्रीणां क्षेत्ररहस्य च । वापीकूपतडागानां शुद्धिचान्द्रायणं स्मतं ॥ ४४ ।। भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमलफलानाञ्च पञ्चगव्यं विशोधनं ॥ ४५ ॥ हणकाष्ठद्रमाणाश्च शुष्काबस्य गुडस्य च । चेलम्मामिषाणाञ्च घिरात्र स्यादभीजन ॥४७॥ पितुः पनौञ्च भगिनीमाचार्यसमयान्तथा । आचार्याणी सुता वाच गच्छंश्च गुरुतल्पगः ॥४८॥ गुरुतस्पेऽभिभाथैनस्तप्ते पच्यादयोमये । शूर्मी वलतीच्चालिथ मृत्युना स विशुद्ध्यति । ४८॥ चान्द्रायणम् वा पौभासानभ्यस्य गुरुतत्पमः।