पृष्ठम्:अग्निपुराणम्.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१७३ अध्यायः। प्रायसिसकाधनं। १६७ पञ्चगव्यं त्रिराम्रो पोवा धान्यजलं विजः। मत्स्यकण्टकशम्बूक शशक्तिकपदकान् ।। २७ ॥ पीत्वा नवोदकं चैव पञ्चगव्येन शयति । शवकपोदकं पीत्वा निराश विशुद्यति ॥ २८ ॥ अत्यावसायिनामव भुक्त्वा चान्द्रायणं धरेत् । आपतकाले शूद्रग्टहे मनस्तापेन शुद्धयति ।। २८ ।। शूद्रभाजनभुक् विप्रः पञ्चगव्यादुपोषितः । कन्दुपच मेहपक्व नेहं च दधिशावः ॥ ३० ॥ शू हादनिन्यान्येतानि गुडशीररसादिकं । प्रस्नातभुक् चोपचासौ दिनान्ते तु जपाक चिः ॥ ३१ ॥ मत्रोच्चार्यशचि का चिरात्रेण विशयति । के शकीटावपन च पादस्पष्टञ्च कामतः ॥ ३२ ।। भ्रूणनावेक्षितं चैव सस्पृष्टं वाप्युदक्यया । काकारिवलीढं च शुमासस्पष्टमेव च ॥ ३३॥ गवायरममाघ्रात भुक्त्वा बारमुपायमेत् । रेसोविणमूत्रभक्षी तु प्राजापत्य समाचरेत् ॥ ३४ ॥ चान्द्रायण नवाथे पराको मासिके मसः । पक्षत्रयेऽतिक्कच्छ स्यात् षणमामे कछमेय च ॥ ३५॥ प्राब्दिके पादक्कएछ स्यादेकाहः पुमराब्दिके। पूर्थेद्यार्षिकं श्राई परेा : पुनराष्दिकं ॥ २६ ॥ निषिदभक्षणे भुत प्रायवित्तमुपोषणं । भूस्तृणं लशनं भुजा() शिशुक कमाघरेन() ॥ ३७॥ १ सपन मञ्चनं मुक्म नि । र शिक्षक समावदिति ।