पृष्ठम्:अग्निपुराणम्.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ अग्निपुराणे [१७५ पध्यायः । दीपमूशिखं दीक्षं गृहाणाखिलभासकं । दीपमते प्रकाथाढा सर्वदोई गतिं कुरु ।। ५४ ।। अनादिकच नैवेद्यं गृहाणानादि सत्यते । पत्रादिपूर्ण कुरु मामनदं सर्वदायकं ।। ५५ ।। मन्त्रहीनं क्रियाहीनं भक्ति हीनं मया प्रभो । यत् पूजितं तपते परिपूर्ण तदस्त मे ॥ ५६ ॥ धर्म देहि धनं देहि सौभाग्यं गुणसन्तति । कीर्ति विद्या()देहि चायुः स्वर्ग मोक्षश्च देहि मे ॥५॥ इमा पूजा व्रतपते गृहोवा व्रज साम्पतं । पुनरागमनायैव वरदानाय वै प्रभो ।। ५८ ।। मात्वा व्रतवता सर्व व्रतेषु व्रतमतयः । पूज्याः सुवर्णजास्ता वै भक्त्या वै भूमिशायिना ॥ ५८ ॥ जपो होमव सामाम्यव्रतान्ते दानमेव च । चतुर्विशा हादश वा पञ्च वा चय एककः ॥ ६ ॥ विप्राः प्रपूज्या गुरवो(१) भोज्या: शक्त्या तु दक्षिणा । देया गावः सुवर्णाद्याः पादुकोयानही पृथक् ।। ११ ॥ जलपात्रज्ञानपात्रमृत्तिकाछत्रमासनं(२) । शय्या वस्त्रयुगं कुम्भा परिभाषेयमोरिता ।। ६२ ।। इत्याग्नेये महापुराणे व्रतपरिभाषानाम पञ्चसप्तत्यधिक- शतसमोऽध्यायः॥ १ कीर्ति तिमिनि....। रश्मिाः पुत्राः समारब रवि ज०, ०। ३ मुद्रिकापमासमिति ।