पृष्ठम्:अग्निपुराणम्.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१७. अध्यायः। प्रायविसमधनं। प्रनाशकनिकृताच तेषां शुद्धिः प्रवक्ष्यते ॥ २७ ॥ चारयेत्रीणि सशणि चान्द्रायणमथापि वा । जातकर्मादिसंस्कारैः संस्कृति तथा पुनः ॥ ३८॥ उपानहममध्य च यस्य संस्मशते मुखं । मृत्तिकागोमयौ तव पञ्चगव्यश्च शोधनं ॥ ३८॥ वापन विक्रय व नौलवस्त्रादिधारणं । तपनीयं हि विग्रस्य त्रिभिः कृ? विशवासि ॥ ४० ॥ अन्यजातिश्नपाकेन(१) संस्पृष्टा स्त्री रजस्वला । चतुर्थेऽहनि शुद्धा मा चिरात्रं तर पाचरेन्(२) ॥४१॥ चागडालश्वपची सृष्ट्वा तथा पूयश्च मृतिका । शयं ततस्पणिनं स्पृष्टा(३) सद्यः मानेन शहाति ॥ ४२ ॥ नारं स्पृष्टास्थि समेहं मावा विप्रो विशयति । रण्याकईमतोयेन अधोनाभेमदोदकैः ॥ ४३ ॥ वान्तो विविक्तः सात्वा तु घृतं प्राश्य विशवाति । धानात् परकमकर्ता कृच्छ कुन हमेऽनभक् ॥ ४४ ॥ अपाङतयागी गव्याशी शना दष्टस्तथा शुचिः। कमिदष्टयामघाती कछानथाञ्च होमतः ॥ ४५ ॥ होमाद्यैशामतापेन पूयन्ते पापिनोऽखिलाः")। इत्याम्नेये महापुराणे पायथित्तानि नाम सप्तत्यधिक सततमोऽध्यायः॥ पत्यमेव खपामेति का पत्यकातिनपावत्यादिः, म व पाचरेदित्यनाः पाठः . पुरुके नासि। बकायमिन बाममिति समवक्ता पहन स्वामिति घ.। पोषारं दिनः इत्यादि, पूयक पापिंगोषिक्षा इत्या पाहा., • पुरके माधि।