पृष्ठम्:अग्निपुराणम्.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१७. अध्यायः । उपोष्य रजनीमेका पश्चगव्येन शुष्टाति । वैश्येन धनियेणेव स्नानं नक समाचरेत् ॥ २७ ॥ अध्वानं प्रस्थितो विप्रः कान्तारे यद्यन्दको । पक्कानेन ग्रहोसेन मंत्रोच्चारकरोति वै ॥ २८ ॥ अनिधायव तहव्यं अङ्ग कृत्वा तु संस्थितं । शौचं कृत्वान्नमभ्युच्य अर्कस्याम्नेश दर्शयेत् ॥ २८ ॥ . मेछगतानां चौरैर्वा कान्तारे या प्रवासिनां । भल्याभक्ष्यविशुद्धार्थ (१) तेषां वक्ष्यामि निष्कृति ॥ ३० ॥ पुनः प्राप्य स्वदेशञ्च वर्णानामनुपूर्वशः । कच्छ स्यान्ते ब्राह्मणस्त पुनः संस्कारमहति ॥ ३१ ॥ पादीनासे क्षत्रियश्च अन्ति षण्य एव च । पादं कृत्वा तथा शूद्रो दानं दत्वा विशुद्धप्रति ॥ ३२ ॥ उदक्या तु सवर्णा या स्पृष्टा चेत् स्याटुदक्यया । तस्मिन्नेवाहनि साता शुविमा प्नोत्यसंशयं ॥ ३३ ॥ रजम्खला तु नाश्नीयात् संस्पृष्टा होमवर्णया। यावन शुद्धिमाप्नोति शुसानेन शयति ॥ ३४ ॥ मत्र कृत्वा ग्रजन्वम स्मृतिभ्रशाज्जलं पिवेत् । । अहोराबोषितो भूत्वा पञ्चगव्येन शुयति ॥ ३५ ॥ मूत्रोच्चारं दिजः कृत्वा अकृत्वा शौचमात्मनः । मोहालकत्वा(३) त्रिरावस्तु यवान् पौत्वा विशवाति ॥३६॥ ये प्रत्ययसिता विप्राः प्रव्रज्यादिवलात्तथा । भयभोचविद्यार्थमिनि भा। लोभानक त्वति प., ग, घ,...