पृष्ठम्:अग्निपुराणम्.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[.. पभायः 1 प्रायधिसकधर्म । चाण्डालादिरविजातो यस्य तिष्ठेत बेश्मनि सम्यग् मातम कालेन तस्य कुर्वीत भोधर्म । चाम्ट्रायणं पराकं वा हिजानान्तु विशोधनं ॥१०॥ प्राजापत्यन्तु शूद्राणां शेषन्तदनुसारतः। गुडासम्म लवणं तथा धान्यानि यानि च ॥१८॥ जावा गहे ततो हारि तेषान्दद्याइतायनं । मृणामयानाच भागडानां त्याग एव विधीयते ॥१८॥ ट्रव्याण परिशेषाणां द्रव्यशहिविधीयते। कूपैकपानसक्ता ये स्पामधल्पदूषिताः(१) ॥२०॥ शायुरुपवासेन पञ्चगव्येन वाम्यथ । यस्त मस्पृश्य चण्डासमयीयाच स्वकामतः ॥२१॥ विजयान्द्रायणं कुर्थात्तमकचमधापि वा। भागड़ सञ्जाल सङ्गीण या गडालादिगुमितेः ॥२२॥ भुक्त्वापीत्वा तथा तेषां षडात्र या विशवासि । अश्यानां भुक्तभेषन्तु भक्षयित्वा विजातयः ॥२३॥ वसं चान्द्रायणं कुर्यस्त्रिराज शूद्र एव त । पलालकृपभाण्डेषु अन्नामास्पियते जल २४॥ हिजा शास्तपनं कुर्याच्छयोपवसेहिनं । चण्डालेन तु संस्पष्टा(१) यस्वपः पियते दिजः ॥२५॥ त्रिराप्रसेन कर्तव्यं गूद थोपवसेदिनं । . उशिष्टेम यदि(१) स्पृष्टः शना शूद्रेण वा द्विजः ॥२६॥ १ प्राईमरकमभूपिना रति । १ सदनिका, ग०, ....या २ संग रति ।