पृष्ठम्:अग्निपुराणम्.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ एकसप्तत्यधिकशततमोऽध्यायः । प्रायश्चित्तानि । पुष्कर ज्वाच । प्रायशित रहस्यादि वक्ष्ये शुद्धिकरं पर । पौरुषेण तु मुक्त न मार्स जप्यादिनाघहा ॥ १ ॥ सच्यते पातकै सबैजना विरघमर्षणं । वेदजण्याहायुयमाद गायत्रया व्रततोऽद्यहा(') ॥२॥ मुखनं सर्वकृच्छष मानं होमो हरेर्यजिः । अस्थितस्तु दिवा तिष्ठे दुपविष्टस्तथा निशि ॥ ३ ॥ एतदौरासनं प्रोक्त कच्छकृत्तेन पापहा । 'अष्टभिः प्रत्यहं पासयंतिचान्द्रायसं स्मतं ॥ ४ ॥ प्रातचतुर्भिः सायञ्च शिशुचान्द्रायणं स्मृतं । यथाकथञ्चित् पिण्डानां चत्वारिंशच्छतहयं ॥ ५ मामेन भक्षयेदेतत् सरचान्द्रायणं चरेत् । पाहमुष्णं पिवेदापत्यहमुष्ण पयः पिवेत् ॥ ६॥ वाहमष्ण वृतं पौत्वा वायुभक्षी भवेत् वातं । नमकृषक मिदं प्रोन गोतैः शीतं प्रकीर्तितं ॥ ७ ॥ कछातिकच्छ, पयसा दिवसाने कविंशति । गोमूत्रं गोमयं चौरं दधि सर्पिः कुशोदकं ॥ ८ ॥ एमपतोऽचनि. 0a.