पृष्ठम्:अग्निपुराणम्.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ अग्निपुराणे [१६८ अध्यायः । भक्षभोज्यापहरणे यानशय्यासनस्य च । पुष्पमलफलानाच पञ्चगव्यं विभोधमं ।। ३० ॥ हणकाद्रमाणान्तु एकावस्य गुडस्य छ । लघमिषाणाम् (१) विराचं स्यादभोजनं ॥३१॥ मणिमुक्ताप्रथालानां तामस्थ रजतस्य च । प्रयाकास्योपलानाञ्च हादशाहं कणावभुक् ।। ३२॥ कार्पासकौटजीर्णानां विशफेकाफस्य च । पक्षिगन्धौषधौनान्तु रज्वा चैव वाहम्पयः ।। ३३ ।। गुरुतल्पव्रतं कुर्याद्रेतः सिकत्वा खयोनिषु । सख्यः पुत्रस्य च स्त्रीष कुमारोष्यस्यजासु च ।। ३४ ॥ पिट स्वनेयौं भगिनौं स्वम्रोयां मातुरेव च । मातुस भ्रातराप्तस्य गत्वा चान्द्रायणश्चरेत् ।। ३५।। प्रमामुषोषु पुरुष उदषयायामयोनिष । रेतः सिकात्वा जले चैव कच्छ शान्तपनश्चरेत् ॥ ३६ ॥ मैयनन्तु समासेव्य पुसि योषिति वा हिजः । गोयाने सदिया चैव सवासाः सानमाचरेत् ॥ ३७॥ चङ्गालास्यस्त्रियो गत्वा भुक्त्वा च प्रतिपय च । पतत्य ज्ञानतो विप्रो ज्ञानात् साम्यन्त गच्छति ॥ ३८॥ विप्रदुष्टां स्त्रियं भर्ता निरन्ध्यादेकवेश्मनि । यत् पुसः परदारेषु सदेनाधारयेतं ।। २८॥ साचेत्पुनः प्रदुथे त सदृशेनोपमन्त्रिता। साचाद्रायणश्चैव सदस्याः पावनं सम तं ॥ ४० ॥ १ मेचमामिवाचा निप।