पृष्ठम्:अग्निपुराणम्.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५८पथायः। प्रायश्चित्तकथनं। १७३ सुरां पौवा विजो मोहादग्निवर्णां सर पिवेत् । गोमत्रमग्निवर्ण वा पिवेदुदकमेव वा ॥ १८ ॥ सुवर्णस्यकदियो राजानमभिगम्य तु । वकर्मा ल्यापयन् व यामां भवाननुशास्थिति ॥ २० ॥ ग्रहोत्वा मुशतं राजा सकइन्यात् स्वयङ्गतं । बधेन शवयते म्तेयो ब्राह्मणस्तपसय था ॥ २१ ॥ गुरुतल्पी निकृत्यैव शिश्शश्च दृषण म्वयं । निधाय चाललो गच्छेदानिपातास नैऋतिं ।। २२॥ चान्द्रायणान् वा श्रीन्मासानभ्यसेवियतेन्द्रियः। जातिभंगकर कर्म कृत्वान्यतममिच्छया ॥ २३ ॥ घरेशान्तपन कळू प्राजापत्यमनिच्छया। सकरीपावलत्यासु मासं शोधनमैन्दवं ॥ २४ ॥ मलिनीकरणीयेषु तप्त स्याद्यावकं त्रा। सुरीयो बाहत्याया: क्षत्रियस्थ बधे स्मतः ॥ २५ ॥ वैश्येऽष्टमांशी हत्तस्थे भूदे जेयम्त पोडगा । माजरनकुलौ हत्वा घासं मगडकमेव च ।। २६ ॥ खगोधोलूककाकांश्च शूट्रस्त्यावर्त चरेत् । चतुर्मामपि वर्णानां नारों इत्यानवस्थिता ।। २७॥ अमत्यैव प्रमाय स्त्रौं शूद्रहत्यावसं चरेत् । . सादीनां बधे नतमनस्यां वायुसंयमः ॥ २८ ॥ द्रष्याचामन्यसाराणां म्यं कृत्वान्यवेश्मतः । चरेकासपमं छतं निर्वाय शुधति ॥२८॥