पृष्ठम्:अग्निपुराणम्.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराण [१५८ अध्याया। योजने पादहीनं स्थाचरेत् सर्व निपातने । कासारेश्वथ दुर्गेषु विषमेषु भयेषु च ॥ ८ ॥ यदि तत्र विपत्तिः स्यादेकपादो विधीयते । घण्टाभरणदोषेण तथैवाई विनिर्दिशत् ॥ १० ॥ दमने दामने रोधे शकटस्य नियोजने। स्तम्भशृङ्गालपाशेष मते पादोनमाचरेत् ॥ ११ ॥ शृङ्गभङ्गेऽस्थिभङ्गे च लाङ्ग लच्छेदने तथा । यावकन्तु पिवेत्तावद्यावत् सुस्था तु गीभवेत् ॥ १२ ॥ गोमतीन जपे विद्यां गोस्ततिं गोमती' मारत। एका चहुभिहे वाद् यत्र व्यापादिता भवेत् ॥ १३ ।। पादं पादन्तु हत्यायाचरेसस्ते पृथक् पृथको उपकार क्रियमाणे विपत्तो नाम्ति पातकं ॥ १४ ॥ एतदेव व्रतं कुर्युरुपपातकिनस्तथा । अवकौर्णिवज गुर्थश्चान्द्रायणमथापि वा ॥ १५ ॥ अवकीर्णी त कालेन गईभेन चतुष्पथे । पाकयचविधानेन यजेत निति निशि ॥ १५ ॥ कत्वानि विधिवदौमानम्ततस्तु समित्त चा । चन्द्र न्द्रगुरुवौना जुड्यात् सपिंषाहुति(१) ॥ १७ ॥ अथवा गाईभञ्चमं वसित्वाम्दचरेम्भहीं। इत्या गर्भमविज्ञातं ब्रह्महत्याव्रतं चरेत् ॥१८॥ मुजवाजिनीरितिक...।