पृष्ठम्:अग्निपुराणम्.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पथैकोनसप्तत्यधिकशततमोऽध्यायः । प्रायवित्तानि। पुष्कर उवाच । एतत्मभूतिपापामा प्रायवित्तं वदामि से। अामा हादयाम्दानि कुटोत्सा वने वसेत् ॥ १ ॥ भिशेतात्मविशवाय कृत्वा शवगिरीध्वजं । प्रास्वेदात्मानमग्नौ वा समिरे चिरवाशिराः ॥ २ ॥ यजेत वाखमेधेन वजिता गोसवेन वा। जपन्चान्यतमं वेदं योजनानां भवं बजेत् ॥३॥ सर्वस्व वा वेदविदे आणायोपपादयेत् । व्रतैरेतैर्धपोइम्ति महापासकिनो मस्तं ॥ ४ ॥ उपपातकसं युक्ती गोनो मासं यवान् पिवेत् । छतवापी वसेहोष्ठे धर्मणा नेन संवतः ॥ ५ ॥ चतुधकालमनीयादचारलवणं मितं । गोमत्रेण घरेत् सान हो मासो नियतेन्द्रियः ॥ ६ ॥ दिवानुगच्छेहाश्चैव तिष्ठन ई रजः पियेत् । वृषभैकादशा गास्तु दद्याविचरितवतः(१)॥ ७ ॥ प्रविद्यमाने सर्वस्वं वेदवित्री निवेदयेत् । पादमेकञ्चरेद्रोधे ही पादो बन्धने घरेत् ॥ ८ ॥ । चात् वपरितमान इति..