पृष्ठम्:अग्निपुराणम्.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७. अग्निपुराणे १६८ अध्यायः । सर्वाकारवधीकारो महायन्त्रप्रवर्तनं । हिसौषधीनां स्त्रमाजीक क्रियालानमेव च ॥ ३३ ॥ इन्धनार्थमशकाणां दुमाणाञ्चैव पातनं । योषितां ग्रहणश्चैव स्वौनिन्दकसमागमः ॥ ३४ ॥ आत्मार्थच क्रियारम्भी निन्दितावादनन्तथा। अनाहिताग्नितास्वयमृणानाचानपक्रिया ॥२५॥ असच्छास्त्राधिगमनं दो शौख्यं व्यसनकिया। धान्यकुप्यपशस्तेयं मद्यपस्त्रीनिषेवणं ।। ३६ ॥ विबधो नास्तिक्यञ्चोयपातक। ब्राहायस्य रुजः कत्यवातिरप्रेयमद्ययोः ॥ ३०॥ जैन पुंसि च मैथुन्य जातिसंशकर स्मृतं । खखरोष्टमगेन्द्राणामजाव्योवेव मारणं(१) ॥ ३८ ॥ सौर्ण करणं प्रेय मौनाहिनकुलस्य च । निन्दितेभ्यो धनादान बाणिज्य शूद्रसेवनं ॥ ३८ ॥ अपातीकरण सेयमसत्यस्य च भाषणं । छमिकीटक्योहत्या मद्यानुगतभोजनं ॥ ४० ॥ फलैधाकुसमस्तेयमधैर्यञ्च मलावई । इत्याम्नेये महापुराणे महापातकादिकयनं नामाष्ट- षध्यधिकशततमोऽधायः॥ १ मावा रोष मारपमिनि