पृष्ठम्:अग्निपुराणम्.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ अध्यायः। महापातकादिकवन । १५८ अग्निहोत्र परोहानिर्बाणः कामचारतः । चान्द्रायणं परेनासं वीरवध्वासनं हित ॥ २३ ॥ माहत्या सुरापानं स्नेयं गुर्वङ्गमागमः । महान्ति पातकान्याहुः संयोगश्चैव तैः सह ॥ २४ ॥ अन्ते च समत्क| राजगामि च पैशनं । गुरोचालोकनिर्वधः समान ब्रह्मा हत्यया(१) ॥ २५ ॥ नयोजझावेदनिन्दा च कौटसाक्ष्यमवधः। गर्शितानाज्ययोर्जग्धिः(१) सुरापानसमानि षट् ॥ २५॥ निक्षेपस्यापहरणं नराज्ञ रजतस्य च । भूमिवजमणीनाञ्च रुक्मस्तेयसमं स्मृतं ॥ २७ ॥ रेतासेकः म्बयोन्याष कुमारीष्वन्यजास च । सव्यः पुत्रस्य च १) स्त्रोष गुरुतस्पसमं विदुः ।। २८ ॥ गोबधाऽयाय संयाज्य पारदायामविक्रयः । गुरुमातापितत्यागः म्वाध्ययान्योः सुतस्य च ॥ २८॥ परिवित्तितानुजेन परिवेदनमेव च । तयोनिश कन्यायास्तयोरेव च याजनं ॥ ३० ॥ कन्याथा दूषणचैव वाई य व्रतलोपनं । तडागारामदाराणामपत्यस्य च विक्रयः ॥ ३१ ॥ ब्रात्यता बान्धवत्यागो भृताध्यापनमेव च। भतानाध्ययनादानमविक्रेयस्य विक्रयः ॥ ३२॥ 1 समामि महारत्ययेनि का,... मरिनानामधिरिति । स इतक्षा पनि ।