पृष्ठम्:अग्निपुराणम्.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१६८ अध्यायः । अप: पौत्वा वाहं तिष्ठेत् सोयवासी हिजोसमः ॥ १२ ॥ सर्वत्र शुद्रे पादः म्याद हिवयं वैश्यभूपयोः(१) । विड्याहखरोष्ट्राणां गोमायो: कपिकाकयो: ।। १३ ।। प्राश्न मूत्र पुरोषाणि हिजवान्ट्रायणं चरेत् । एकागि जग्धा मांसानि(२) प्रेतानं करकाणि च ।। १४॥ क्रव्यादशूकरोष्ट्रागां गोमायो: कपिकाकयोः । गोनराव व रोष्ट्राणां छत्राक. ग्रामकुक्कुटे ॥ १५ ॥ मांसं जग्धा कुञ्जरम्य ताकच्छ गा शाति । श्रामथाडे तथा भुक्का ब्रह्मचारी मधु त्वदन ॥ १६ । ल शुनं दख्खनं चाद्यात प्राजापत्यादिना प्राचि:.२)। भुक्ला चान्द्रायणं कुर्य्यान मांसञ्चात्मकतन्तथा ॥ १७ ।। पन्नगव्यञ्च पेयूषं तथा श्लेष्मातकं मदं । वृथारुशरसंधावपायसापूपशष्कलीः ॥ १८ ॥ अनुपातमांमानि देवानानि हवींषि च । गवान महिषोणां च वज्जयित्वा तथाप्य जां || १८ ।। सर्वक्षीराणि वागि तामाञ्चैवाप्यनिर्दशं । शशक: गल्यको गोधा खड्गः कर्मस्तथैव च ।। २० ॥ भक्ष्याः पञ्चनखाः प्रोक्ताः परिशेषाय वञ्जिताः । पाठीनरोहितान्मत्स्यान् सिंहगडांश्च भक्षयेत् ।। २१ ।। 'यपगोधूमजं सर्व पयमश्चैव विकियाः । वागधाडगवचक्रादोन मस्नेहमषिनं तथा ॥ २२ ॥ १ दिनोय वैमा शूद्रयोरिन क०, १०, २ शुष्काचि दग्धमाभामि इति । १ प्राजापत्याहिजः शुचिरिमिक