पृष्ठम्:अग्निपुराणम्.pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१६८ अध्यायः। महापातकादिकथनं । मत्ताहातुराणां च न भुडीत कदाचन । महापातकिना स्पष्टं यच स्पृष्टमुदक्यया ॥ २ ॥ गणाव गणिकावंच(१) वाईर्गायनस्य च । अभिशप्तस्थ षण्ड स्य यस्यासोपपतिय है ॥ ३ ॥ रजकस्य नृशंसस्य वन्दिनः कितवस्य च । मिथ्यातपस्विनथैव सौरदरिग्रह कयोस्तथा(१) ।। ४ ॥ कुहगोलम्बीजितानां वेदविक्रमिणम्सथा। शैलषतन्त्रवाया कृतघ्नस्यांवमेव च ॥५॥ कारस्य निषादस्य चेलनिर्णज कस्य च । मिथ्याप्रबजित स्यानम्युयल्यास्तैलिक स्य च ।। ६ ।। पारुढपतितस्थान विद्विष्टान' च वलयेत् । तथैव ब्राह्मण स्यान्न ब्राह्मणे नानिमन्त्रितः ॥ ७ ॥ ब्राह्मणावश्च शूद्रेण नाद्याञ्चैव निमन्त्रितः। एषामन्यतमस्यान्नममत्या या वाहं क्षपेत् ॥ ८ ॥ मत्या भुक्का चरेत् कच्छ रेसोविणामत्रमेव च । पण्डालनपचावन्तु भुक्ता चान्द्रायणं चरेत् ॥ ८ ॥ अनिर्दशं च प्रेताचं गवाघ्रातं तथैव च । शूद्रोपिकृष्ट शनोक्कृिष्टं पतितान्न तथैव च ॥ १० ॥ तमकच्छ प्रकुर्वीत अशौचे कृच्छमाचरेत् । अशोचे यस्य यो भह के सोप्यशुझम्तथा भवेत् ।। ११ ॥ मृतपञ्चनखात् कूपादमेध्येम सकृयताम् । मकामां कवियानानि, म.।। दाभियोगपति भ.।