पृष्ठम्:अग्निपुराणम्.pdf/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे १६८ अध्यायः । चतुर्हस्त चाष्टहस्त कुण्ड बादश च हिजाः । पञ्चविंशं षोडशं वा पटे हारे चतुष्टयं ॥ ३९ ॥ कोटिहोमी सर्वकामी विष्णु लोक स गच्छति । होमस्तु ग्रहमनर्वा गायत्रा वैषणवैरपि ॥ ४० ॥ जातवेदोमुखैः वैः() वैदिकै प्रधितैरपि । तिलैयवै तन्यैिरवमेधफलादिभाक् ॥ ४१ ॥ विद्वेषणाभिचारेषु त्रिकोणं कुण्ड मिथते । समिधो वामहस्तेन श्ये नास्थानससंयुताः ॥ ४२ ।। रतभूषैर्मुक्त केशैायशिरशियं रिपीः । दुर्मिचियास्त सन्तु यो देष्टि हु फडिसि च ॥ ४३॥ छिन्यात चुरेण प्रतिमा पिष्टरूपं रिहनेत्()। यजेदेकं पीड़ कं वा यः स कृत्वा दिवं मजेत् ॥ ४ ४ ॥ इत्याम्नेये महापुराणेऽयुतल चकोटिहीमा नाम सप्तषश्य- धिकशततमोऽध्यायः ॥ अथाष्टषष्टयधिकशततमोऽध्यायः । महापातकादिकथनम् । पुष्कर उवाच । दण्ड' कुयात्रपो नृणां प्रायश्चित्तमकुर्वता । कामतोऽकामतो शापि प्रायश्चित्तं तं चरेत् ॥ १॥ नातवेदोमुझे औरैरिमिक रिपुरिदिति बा।