पृष्ठम्:अग्निपुराणम्.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[११७ अध्यायः। अयुतलक्षकोटिहोमकथनं। १६५ यस्मादशून्यं शयनं केशवस्य शिवस्य च । शय्या ममाप्यशून्याऽस्तु दत्ता जन्मनि जन्मनि() ।२८ ॥ यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः । तथा शान्ति प्रयच्छन्तु रत्नदानेन मे सुराः ।। ३ ० ॥ यथा भूमिप्रदानस्य कला नाहन्ति षोड़शी। दानान्यन्यानि मे शान्तिभूमिदानाद्भवत्त्विह ॥ ३१ ॥ ग्रहयोऽयुन होमी दक्षिणाभो रणे जितिः । विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मषु ।। ३२ ॥ मर्वकामातये लक्षकोटिहोमच्चयं मतं । गृहदेश मगड़पेऽथ(') अयुते हमरमाचकं ॥ ३३ ॥ मख लायोनिसंयक्त कुगड चत्वार ऋद्विज: । वामेकोऽपि वा लक्षे सर्व दशगुण हि तस् ॥ ३ ४ ।। चतुहम्तं विहम्तं वा ताईचावाधिकं यजेत् । सामध्वनिगरोरस्त्व वाहनं परमेष्ठिनः ॥ ३५ ॥ विषयापहरो नित्यमतः गान्ति प्रयच्छ मे। पूर्ववत् कुण्डमामन्वा लसहोम समाचरेत् ॥ ३६॥ वमीरां ततो दद्याच्छय्याभूषादिकं ददेत् । तत्रापि दश चाष्टो च लक्षामे नविजः ॥ ३०॥ पुत्रावराज्यविजयभुक्तिमुक्त्या दि(२) नान यात् । दक्षिणाभिः फलनाम्माच्छवघ्नः कोटिहोमकः ॥ २८॥ १ तथा सम्मान जन्मनीनिक सहादी मगदप मिनि म । २ महादौ मसपे भान । पुनारायण तिवादीनि प.