पृष्ठम्:अग्निपुराणम्.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

___अग्निपुराणे [१६७ अध्यायः । एते त्वामभिषिञ्चन्तु सर्वकामार्थमिजये १) । अलङ्गतस्ततो दद्यादेमगोत्रभुवादिकं ॥१८॥ कपिले सर्वदेवानां पूजनीयासि रोहिणि । तीर्थदेवमयो यस्मादतःशान्ति प्रयच्छ मे ॥ १८ ॥ पुण्यस्व शत पुण्यानां मङ्गलानाञ्च माल । विषणुना विकृतो नित्यमतः शान्ति प्रयच्छ मे ॥ २० ॥ धम्म त्वं वृषरूपेण जगदानन्दकारकः । अधमतरधिष्टानमतः शान्ति प्रयच्छ मे ॥ २९ ।। हिरण्यगर्भगम्यं हेमवोज विभावसोः । अनन्तपुण्य फलदमतः शान्ति प्रयच्छ मे ॥ २२॥ पीतवस्त्रयुगं यम्माहासुदेवस्य वनभं । प्रदानात्तस्य वै विषारतः शान्तिं प्रयच्छ मे ॥ २३ ॥ विषणुस्त्वं मत्स्यरूपेगा यस्मादमृतसम्भवः । चन्द्राकवाहनो नित्यमतःशान्तिं प्रयच्छ मे ॥२४॥ यस्मात् पृथिवी सर्वा धेनुः केशवसत्रिभा। सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥ २५॥ यम्मादायसम्माणि तवाधोनानि सर्वदा । लाङ्गलाद्यायुधादोनि अतः शान्तिं प्रयच्छ मे ॥ २६ ॥ यस्मात्त्व सर्वज्ञानामङ्गखेन व्यवस्थितः । योनिर्विभावसोनित्यमतः शान्ति प्रयच्छ मे ।। २७॥ गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । यस्मात्तस्माच्छिवं मे स्यादिह लोके परब च ॥२८ ।। धर्मकामार्थसिये निक,