पृष्ठम्:अग्निपुराणम्.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५० अध्यायः । यत्तिकथमं । यत् करोत्ये करावेण वृषलौसेवनं दिजः । सयभुक जपे बित्य विभिर्वर्षे यंपोहति ॥ ४१ ॥ इत्याम्नेये महापुराणे प्रायश्चित्तानि नाम एकोनसप्तत्य- धिकशततमोऽध्यायः॥ अथ सप्तत्यधिकशततमीऽध्यायः । प्रायश्चित्तानि। पुष्कर उवाच । महापापानुयुक्ताना(१) प्राययित्तानि वचमिते । संवत्सरेण पतति पतितेन महाचरन् ॥ १ ॥ याजनागापनाद्यौनाव तु यानाशनासनात् । यो येन पतितेनैषां संसर्ग याति मानवः ।। २ ।। स तस्यैव व्रतं कुर्यात्तसंसर्गस्य शहये । पतितस्योदकं कार्य सपिण्डैन्धियैः सह ॥ ३ ॥ निन्दितेऽहनि मायाव जात्यत्विग् गुरुसनिधी । दासो घटमपां पूर्ण पर्यस्येन् प्रेतवत्पदा(२) ॥ ४ ।। अहोरात्रमुपासौरवशौचं बान्धवैः सह । निवस येरंस्तस्मात्तु ज्येहशिम्भाषणादिके ।। ५ ।। . ज्येष्ठांशम्मान याचास्य स्वीयान् गुणतोऽधिकः । . महापापोपपदामामिनि..। र मानि वदामि म तिमा प्रेतमत् पहेलिब..to.. ।