पृष्ठम्:अग्निपुराणम्.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१६६ अध्यायः। वर्णधर्मादिकथन । देवयनः पितृयजो मनुष्यभूतयाको। ब्रह्मयज्ञः सप्तपाकयनसंस्थाः पुरोऽष्टकाः ॥ १२ ॥ पार्वण या वावण्याग्रहायणी च चैत्रापि । आश्वय जो सप्तहविर्य संस्थास्ततः स्मृताः ॥ १३ ॥ अग्न्याधेयमग्निहोत्र (1) दशः स्यात् पौर्णमासकः । चातुर्माम्या ग्रहायणेष्टिनिक ढः पशुबन्धकः ॥ १४ ॥ मावामणिमामोममस्थाग्निटोम आदितः । प्रत्यग्निष्टोम उक्थय पीड़गी वाजपेयकः ।। १५ ।। अतिगत्राम्त घा म्तामा अष्टौ चात्मगुणास्ततः । दया तमाऽनमया च अनायासोऽथ मङ्गलं ।। १६ ।। अकार्पण्य म्प दागीच यम्यते स परं व्रजेत् । प्रदार मैनन चैव सम्राव दन्तधावने ॥ १७ ॥ मानभाजन काले च पटमु मौनं ममाचरेत् । पनदीनं पृथकपा नमाज्य म यपमा निशि ॥ १८ ॥ दन्तचोदनमा च मप्त शकष वर्जयेत् । मात्वा पंप न गलोयाद देवायोग्यन्तदीरितं ॥ १८ ॥ अन्यगोत्रीप्यसम्बद्ध (२) प्रेतस्याग्निन्ददाति यः । पिगड ज्चीदक दान म दशाह समापयेत् ॥ २० ॥ उदकच टण भम्म हारम्पन्यास्तथैव च । १ अग्नप्राधानमप्रितीयमिति स.. . वन्यगोगोऽन्यममा ति ..., ६०चा