पृष्ठम्:अग्निपुराणम्.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. अग्निपुराणे ११ अध्यायः । वर्णधर्मः स विज्ञेयो यथोपनयनविषु । यस्वाश्रमं समाश्रित्य पदार्थः संविधीयते ॥ २॥ उक्त पात्रमधर्मस्त भित्रपिण्डादिको यथा । उभयेन निमित्तेन गो विधिः सम्प्रवर्तते ॥ ३ ॥ नैमित्तिकः स विज्ञेयः प्रायशिविधियथा। ब्रह्मचारी ग्टही चापि वानप्रस्थो यतिर्थप ॥ ४ ।। उक्त आयमधर्मस्त धर्मः स्यात् पञ्चधा पर)। पाड्गुण्यस्याभिधाने यो दृष्टाः स उदाहतः ।। ५॥ स त्रेधा मन्त्रयागाद्यदृष्टार्थ इति मानवाः । उभयार्थो व्यवहारसु दण्डधारणमेव च ॥ ६ ॥ तल्यार्थानां विकल्पः स्याद यागमूलः प्रकीर्तितः । वैदे तु विहितो धम्मः स्मती ताम एव च ।। ७ ॥ अनुवादं स्मतिः सूते(२) कार्यार्थमिति मानवाः । गुणाः परिसंख्यार्थी वानुवादो विशेषतः(२) ॥ ८ ॥ विशेषदृष्ट एवासो फलार्थ इति मानवाः । स्यादष्ट चत्वारिंशद्भिः सस्कारैब्रह्मलोकगः ॥ ८ ॥ गर्भाधानं पुसवनं सोमन्तोन्नयनं ततः। जातकर्मम नामकृतिरत्नप्राशनच्डकं ॥ १० ॥ संस्कार योपनयनं वेदव्रतचतुष्टयं । मानं स्वधर्माचारिण्या योगः स्यामपञ्चकं ॥११॥ ३ यार्थयादो विशेषत पनि १ धर्म एप समासन रति का २ पर्यादं स्मृभिः सम इनिस,